ॐ अस्य श्रीचण्डीकवचस्य ब्रम्हा ऋषिः , अनुष्टुप् छन्द: चामुण्डा देवतास्तत्त्वम् , श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोग:।
मार्कण्डेय उवाच
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्न कश्यचिदाख्यातं जन्मे ब्रूहि पितामह।।1।।
ब्रम्होवाच
अस्ति गुह्यतमं विप्र सर्व भूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ।।2।।
प्रथमं शैलपुत्री च द्वितीया ब्रम्हचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्।।3।।
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति च महागौरीति चाष्टमम्।।4।।
नवमं सिद्धिदात्री च नवदुर्गा: प्रकीर्तिता: ।
उक्तान्येतानि नामानि ब्रम्हणैव महात्मना।।5।।
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।
विषमे दुर्गमे चैव भयार्ता: शरणं गता: ।।6।।
न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदु:खभयं न हि ।।7।।
यैस्तु भक्तया स्मृता नूनं तेषां वृद्धि: प्रजायते ।
ये त्वाम स्मरन्ति देवेशि रक्षसे तान्न संशय: ।।8।।
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गज समारूढ़ा वैष्णवी गरुडासना ।।9।।
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मी: पद्मासना देवी पद्महस्ता हरिप्रिया ।।10।।
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ।।11।।
इत्येता मातर: सर्वा: सर्वयोगसमन्विता: ।
नानाभरणशोभाढ्या नानारत्नोपशोभिता: ।।12।।
दृश्यन्ते रथमारूढा देव्य: क्रोध समाकुला: ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ।।13।।
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शाङ्ग्मायुधमुत्तमम् ।।14।।
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ।।15।।
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनी ।।16।।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।।17।।
दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ।।18।।
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊधर्वं ब्रम्हाणि मे रक्षेदधस्ताद् वैष्णवी तथा ।।19।।
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रत: पातु विजया पातु पृष्ठत: ।।20।।
अजिता वामपाश् र्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूद्धिर्न व्यवस्थिता ।।21।।
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ।।22।।
शङखिनी चक्षुषोर्मध्ये श्रोतयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ।।23।।
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ।।24।।
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ।।25।।
कामाक्षी चिबुकं रक्षेद् वाचं में सर्वमंगला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ।।26।।
नीलग्रीवा बहि: कण्ठे नलिकां नलकूबरी ।
स्कन्धयो: खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ।।27।।
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ।।28।।
स्तनौ रक्षेन्महादेवी मन: शोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ।।29।।
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ।।30।।
कट्यां भगवती रक्षेज्जानुनी विंध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ।।31।।
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ।।32।।
नखान् दंष्ट्राकराली च केशांश्चैवोधर्वकेसिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ।।33।।
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ।।34।।
पद्मावती पद्मकोशे कफे चुडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ।।35।।
शुक्रं ब्रम्हाणि मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ।।36।।
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ।।37।।
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेनारायणी सदा ।।38।।
आयु रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यश: कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ।।39।।
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ।।40।।
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वत: स्थिता ।।41।।
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ।।42।।
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मन: ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।।43।।
तत्र तत्रार्थलाभश्च विजय: सार्वकामिक: ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।।44।।
निर्भयो जायते मत् र्य: संग्रामेष्वपराजित: ।
त्रैलोक्ये तु भवेत्पूज्य: कवचेनावत: पुमान् ।।45।।
इदं तु देव्या: कवचं देवानामपि दुर्लभम् ।
य: पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वित:।।46।।
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजिता: ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जित: ।।47।।
नश्यन्ति व्याधय: सर्वे लूताविस्फोटकादय: ।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।।48।।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।
भूचरा: खेचराश्चैव जलजाश्चोपदेशिका: ।।49।।
सहजा कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबला: ।।50।।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसा: ।
ब्रम्हराक्षसवेताला: कूष्माण्डा भैरवादय: ।।51।।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ।।52।।
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।।53।।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां संतति: पुत्रपौत्रिकी ।।54।।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादत: ।।55।।
लभते परमं रूपं शिवेन सह मोदते ।।ॐ।।56।।
इति देव्या: कवचं सम्पूर्णम् ।
जय माता दी 🙏🙏🌺🌺❤️❤️