शनिवार, 17 अप्रैल 2021

श्री दुर्गा कीलक स्तोत्र

           अथ कीलकम् 
ॐ अस्य श्री कीलकमंत्रस्य शिव ऋषिः, अनुष्टुप छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रत्यार्थं सप्तशती  पाठांगत्वेन जपे विनियोग:।
ॐ नमश्चण्डिकायै।।
            मारकण्डेय उवाच
 ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेय: प्राप्तिनिमित्ताय नमः सोमार्धधारिणे।।1।।
सर्वमेतद्विजानीयानमंत्राणामभिकीलकम‌्।
सोपि क्षेममवाप्नोति सततं जाप्यतत्पर:।।2।।
सिद्धयन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्धयति।।3।।
न मन्त्रो नौषधं तत्र न किन्चिदपि विद्यते।
विना जाप्येन सिद्धयेत सर्वमुच्चाटनादिकम‌्।।4।।
समग्राण्यपि सिद्धयन्ति लोकशंकामिमां हर:।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्।।5।।
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार स:।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रनाम्।।6।।
सोपि क्षेममवाप्नोति सर्वमेवं न संशय:।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहित:।।7।।
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरूपेण कीलेन महादेवेन कीलितम्।।8।।
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्ध: स गण: सोपि गंधर्वो जायते नर:।।9।।
न चैवाप्यटस्तस्य भयं क्वापीह जायते‌।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्।।10।।
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधै:।।11।।
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्।।12।।
शनैस्तु जप्यमानेस्मिन् स्तोत्रे सम्पत्तिरुच्चकै:।
भवत्येव समग्रापि तत: प्रारभ्यमेव तत्।।13।।
ऐश्वयऀ यत्प्रसादेन सौभाग्यारोग्यसंपद:।
शत्रुहानि: परो मोक्ष: स्तूयते सा न किं जनै:।।14।।
          अथ कीलक स्तोत्रम संपूर्णम 
          जय माता रानी🙏🙏🌺🌺❤️❤️













2 टिप्‍पणियां:

, श्रीमद्भगवद्गीता के अध्याय 6 से लिया गया श्लोक संख्या 26

यतो यतो निश्चलति मनश्चचञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्।।26।। अनुवाद श्रील प्रभुपाद के द्वारा  : मन अपनी चंचलत...